B 375-15 Bhīmarathavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 375/15
Title: Bhīmarathavidhi
Dimensions: 22.4 x 9.1 cm x 49 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1636
Remarks:
Reel No. B 375-15 Inventory No. 11360
Title Bhīmaratha daṃnake vidhi
Subject Karmakāṇḍa
Language Newari, Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State Complete
Size 22.4 x 9.1 cm
Folios 48
Lines per Folio 8
Illustrations 3
Place of Deposit NAK
Accession No. 1/1696/1636
Manuscript Features
There are different notes at the last folio (exp. 50) related to Bhīmarathārohaṇa as below
indrakaleśa, rājāyātā ||
agni, agnisaṃ ||
yama, pīṭhisa ||
naiṛtya, rājā ||
vāyu ||
kuvera(2) rājā ||
īśāna rājā ||
adha, topu ||
ūrddha, (ho)tā ||
śivaśakti yajamāna ||
yakṣayakṣiṇī chesa taya | (3)
śrīlakṣmī, yajamānī |
nāgapva, bhūpasa ||
āditya, ṅūva [[10]] thaṃjana ||
mṛtyuṃjaya, ṅūva 8 thaṃjana |
thaṃ(4)ḍila ṅūva |
bṛhaspati upādhyā || gaṇa ināyasa || guru degura || josi, svastika || ācāta aṃgāra || (5)
navagrahayā naivedya ||
gherajā, ā
gherakṣīrajā, so
cākujā, aṃ
dharijā, bu
techojā, bṛ
gherajā, śu
māsakṣīcari, śa
rākṣīcari, rā
chiyājā, ke
kṣīrajā, jaṃma
svāna,
hyāṅu kanavīra, ā,
toyu kanavīra, so ||
hyā uphora, aṃgāra,
cāpasvāna bu,
pale, bṛ (6)
jīrasvāna śu,
lakṣmīsvāna, śa ||
agastasvāna, rāṃ,
bosikhalisvāna, ke
jīrasvāna jatma ||
asvatthāmrādi naivedya ||
gherajā, a,
kṣīrajā, ba
hyāujā, vyā,
sejā, ha
māsa vi |
cākujā kṛpa |
puvākejā, pa |
sakeḷna mā || ||
kopāre || (7)
kāto, a |
hāku, ba |
eyu, vyā |
hyāṅu ha |
seu, vi |
dhūmravarṇṇa kṛ (8)
toyu, pa |
toyu, mā || ||
Excerpts
Beginning
❖ oṃ namo brahmaṇe namaḥ ||
yajñavidhina bhīmaratha daṃnake vi[dhi] likhyate || ||
pehnu hṅava (2) pithipūjā choyamāla || ||
oṃ namo bhīmāya ākāśādhipataye sūryyamūrttaye namaḥ || (3)
namaḥ savitre jagadekacakṣuṣe, jagatprasutisthitināśahetave |
trayīmayāya triguṇā(4)tmahetave, viriṃcinārāyaṇaśaṅkarātmane ||
vṛddhagarga uvāca ||
saptasaptativarṣā(5)ṇi saptamāse tu saptamī |
rā⟪ ⟫trī bhīmarathīnāma, munīnām api durllabhaṃ || || (exp. 3t1-5)
End
bali choya || yamakalasa choye piṭhisa ||
nāgapvaṃ, yakṣanīyakṣa choya || yajamāna ādina, abhi(2)śeṣa biya, ceta siṃdhramohanī sagvanasaṃ svāna, āśīrvvāda biye || kaleśa hlāya || brāhmana ādina māla(3)koṃṅa || śivaśakti, śrīlakṣmī nāpāṃ hlāya, yajamāna | jātaka lyāya, yidiśina || ārathi kene || hnasaka(4)na tvacake || komārī ādina pūjā choya || sākṣi thāya || tale vaṃṅāva, sagva dhali cepana thiyaketvaṃ, yaja(5)māna || karaṃka vekara choye || prohita ādina bhopayake || (exp. 42b1-5)
Colophon
iti bhīmarathayā vidhiḥ || ||
pehnukuhnu caturthī māla, yināyapūjā yāya māla || || (exp. 42b6)
«Appended text:»
iti bhīmarathasya āśaṃsāvidhiḥ samāptaḥ || ||
graha boya krama ||
prācī śukra ityādi kra(6)maṃ || ||
aśvatthāmā boya krama || aśvatthāmā bhavet prācī, āgneyāṃ balinan tathā |
dakṣiṇe vyā(7)sam ity āhuḥ naiṛtye hanumān tathā |
paścime vibhīṣaṇaś caiva vyāyavyāṃ kṛṣakas(!) tathā ||
uttare (8) paraśurāmākhya, īśāne mārkkayas(!) tathā |
ity aṣtau ciraṃjivinam arccayet sumāhitaḥ |
karṇṇiyāṃ (9) umādevī bhairaveṇa sadārccayet || || (exp. 49b5-9)
Microfilm Details
Reel No. B 375/15
Date of Filming 03-12-1972
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 12-03-2007
Bibliography